[! काव्यम्।]
परान् क्षमयेम, यतः तेन द्वेषबन्धनात् विमुक्ताः भवेम।
क्षमां याचयेम, यतः तेन विनयं वर्धयेम।
द्वेषविमुक्त्या स्वलक्ष्यानि एकाग्रचित्तेन साधयेम;
विनयं धारयेम, येन पूर्वदोषानां पुनरावृत्तेः बन्धनात् विमुक्ताः भूयाम।
But we forgive, because we are freed from the bondage of hatred; we ask for forgiveness, because we are humbled by it.
Freed from hate, our minds align with our goals; Humility, by which we are freed from the repetition of previous mistakes