[! काव्यम्।]

परान् क्षमयेम, यतः तेन द्वेषबन्धनात् विमुक्ताः भवेम।

क्षमां याचयेम, यतः तेन विनयं वर्धयेम।


द्वेषविमुक्त्या स्वलक्ष्यानि एकाग्रचित्तेन साधयेम;

विनयं धारयेम, येन पूर्वदोषानां पुनरावृत्तेः बन्धनात् विमुक्ताः भूयाम।

But we forgive, because we are freed from the bondage of hatred; we ask for forgiveness, because we are humbled by it.

Freed from hate, our minds align with our goals; Humility, by which we are freed from the repetition of previous mistakes